Conjugation tables of drāgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdrāghāmi drāghāvaḥ drāghāmaḥ
Seconddrāghasi drāghathaḥ drāghatha
Thirddrāghati drāghataḥ drāghanti


MiddleSingularDualPlural
Firstdrāghe drāghāvahe drāghāmahe
Seconddrāghase drāghethe drāghadhve
Thirddrāghate drāghete drāghante


PassiveSingularDualPlural
Firstdrāghye drāghyāvahe drāghyāmahe
Seconddrāghyase drāghyethe drāghyadhve
Thirddrāghyate drāghyete drāghyante


Imperfect

ActiveSingularDualPlural
Firstadrāgham adrāghāva adrāghāma
Secondadrāghaḥ adrāghatam adrāghata
Thirdadrāghat adrāghatām adrāghan


MiddleSingularDualPlural
Firstadrāghe adrāghāvahi adrāghāmahi
Secondadrāghathāḥ adrāghethām adrāghadhvam
Thirdadrāghata adrāghetām adrāghanta


PassiveSingularDualPlural
Firstadrāghye adrāghyāvahi adrāghyāmahi
Secondadrāghyathāḥ adrāghyethām adrāghyadhvam
Thirdadrāghyata adrāghyetām adrāghyanta


Optative

ActiveSingularDualPlural
Firstdrāgheyam drāgheva drāghema
Seconddrāgheḥ drāghetam drāgheta
Thirddrāghet drāghetām drāgheyuḥ


MiddleSingularDualPlural
Firstdrāgheya drāghevahi drāghemahi
Seconddrāghethāḥ drāgheyāthām drāghedhvam
Thirddrāgheta drāgheyātām drāgheran


PassiveSingularDualPlural
Firstdrāghyeya drāghyevahi drāghyemahi
Seconddrāghyethāḥ drāghyeyāthām drāghyedhvam
Thirddrāghyeta drāghyeyātām drāghyeran


Imperative

ActiveSingularDualPlural
Firstdrāghāṇi drāghāva drāghāma
Seconddrāgha drāghatam drāghata
Thirddrāghatu drāghatām drāghantu


MiddleSingularDualPlural
Firstdrāghai drāghāvahai drāghāmahai
Seconddrāghasva drāghethām drāghadhvam
Thirddrāghatām drāghetām drāghantām


PassiveSingularDualPlural
Firstdrāghyai drāghyāvahai drāghyāmahai
Seconddrāghyasva drāghyethām drāghyadhvam
Thirddrāghyatām drāghyetām drāghyantām


Future

ActiveSingularDualPlural
Firstdrāghiṣyāmi drāghiṣyāvaḥ drāghiṣyāmaḥ
Seconddrāghiṣyasi drāghiṣyathaḥ drāghiṣyatha
Thirddrāghiṣyati drāghiṣyataḥ drāghiṣyanti


MiddleSingularDualPlural
Firstdrāghiṣye drāghiṣyāvahe drāghiṣyāmahe
Seconddrāghiṣyase drāghiṣyethe drāghiṣyadhve
Thirddrāghiṣyate drāghiṣyete drāghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrāghitāsmi drāghitāsvaḥ drāghitāsmaḥ
Seconddrāghitāsi drāghitāsthaḥ drāghitāstha
Thirddrāghitā drāghitārau drāghitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadrāgha dadrāghiva dadrāghima
Seconddadrāghitha dadrāghathuḥ dadrāgha
Thirddadrāgha dadrāghatuḥ dadrāghuḥ


MiddleSingularDualPlural
Firstdadrāghe dadrāghivahe dadrāghimahe
Seconddadrāghiṣe dadrāghāthe dadrāghidhve
Thirddadrāghe dadrāghāte dadrāghire


Benedictive

ActiveSingularDualPlural
Firstdrāghyāsam drāghyāsva drāghyāsma
Seconddrāghyāḥ drāghyāstam drāghyāsta
Thirddrāghyāt drāghyāstām drāghyāsuḥ

Participles

Past Passive Participle
drāgdha m. n. drāgdhā f.

Past Active Participle
drāgdhavat m. n. drāgdhavatī f.

Present Active Participle
drāghat m. n. drāghantī f.

Present Middle Participle
drāghamāṇa m. n. drāghamāṇā f.

Present Passive Participle
drāghyamāṇa m. n. drāghyamāṇā f.

Future Active Participle
drāghiṣyat m. n. drāghiṣyantī f.

Future Middle Participle
drāghiṣyamāṇa m. n. drāghiṣyamāṇā f.

Future Passive Participle
drāghitavya m. n. drāghitavyā f.

Future Passive Participle
drāghya m. n. drāghyā f.

Future Passive Participle
drāghaṇīya m. n. drāghaṇīyā f.

Perfect Active Participle
dadrāghvas m. n. dadrāghuṣī f.

Perfect Middle Participle
dadrāghāṇa m. n. dadrāghāṇā f.

Indeclinable forms

Infinitive
drāghitum

Absolutive
drāgdhvā

Absolutive
-drāghya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdhrāgayāmi dhrāgayāvaḥ dhrāgayāmaḥ
Seconddhrāgayasi dhrāgayathaḥ dhrāgayatha
Thirddhrāgayati dhrāgayataḥ dhrāgayanti


MiddleSingularDualPlural
Firstdhrāgaye dhrāgayāvahe dhrāgayāmahe
Seconddhrāgayase dhrāgayethe dhrāgayadhve
Thirddhrāgayate dhrāgayete dhrāgayante


PassiveSingularDualPlural
Firstdhrāgye dhrāgyāvahe dhrāgyāmahe
Seconddhrāgyase dhrāgyethe dhrāgyadhve
Thirddhrāgyate dhrāgyete dhrāgyante


Imperfect

ActiveSingularDualPlural
Firstadhrāgayam adhrāgayāva adhrāgayāma
Secondadhrāgayaḥ adhrāgayatam adhrāgayata
Thirdadhrāgayat adhrāgayatām adhrāgayan


MiddleSingularDualPlural
Firstadhrāgaye adhrāgayāvahi adhrāgayāmahi
Secondadhrāgayathāḥ adhrāgayethām adhrāgayadhvam
Thirdadhrāgayata adhrāgayetām adhrāgayanta


PassiveSingularDualPlural
Firstadhrāgye adhrāgyāvahi adhrāgyāmahi
Secondadhrāgyathāḥ adhrāgyethām adhrāgyadhvam
Thirdadhrāgyata adhrāgyetām adhrāgyanta


Optative

ActiveSingularDualPlural
Firstdhrāgayeyam dhrāgayeva dhrāgayema
Seconddhrāgayeḥ dhrāgayetam dhrāgayeta
Thirddhrāgayet dhrāgayetām dhrāgayeyuḥ


MiddleSingularDualPlural
Firstdhrāgayeya dhrāgayevahi dhrāgayemahi
Seconddhrāgayethāḥ dhrāgayeyāthām dhrāgayedhvam
Thirddhrāgayeta dhrāgayeyātām dhrāgayeran


PassiveSingularDualPlural
Firstdhrāgyeya dhrāgyevahi dhrāgyemahi
Seconddhrāgyethāḥ dhrāgyeyāthām dhrāgyedhvam
Thirddhrāgyeta dhrāgyeyātām dhrāgyeran


Imperative

ActiveSingularDualPlural
Firstdhrāgayāṇi dhrāgayāva dhrāgayāma
Seconddhrāgaya dhrāgayatam dhrāgayata
Thirddhrāgayatu dhrāgayatām dhrāgayantu


MiddleSingularDualPlural
Firstdhrāgayai dhrāgayāvahai dhrāgayāmahai
Seconddhrāgayasva dhrāgayethām dhrāgayadhvam
Thirddhrāgayatām dhrāgayetām dhrāgayantām


PassiveSingularDualPlural
Firstdhrāgyai dhrāgyāvahai dhrāgyāmahai
Seconddhrāgyasva dhrāgyethām dhrāgyadhvam
Thirddhrāgyatām dhrāgyetām dhrāgyantām


Future

ActiveSingularDualPlural
Firstdhrāgayiṣyāmi dhrāgayiṣyāvaḥ dhrāgayiṣyāmaḥ
Seconddhrāgayiṣyasi dhrāgayiṣyathaḥ dhrāgayiṣyatha
Thirddhrāgayiṣyati dhrāgayiṣyataḥ dhrāgayiṣyanti


MiddleSingularDualPlural
Firstdhrāgayiṣye dhrāgayiṣyāvahe dhrāgayiṣyāmahe
Seconddhrāgayiṣyase dhrāgayiṣyethe dhrāgayiṣyadhve
Thirddhrāgayiṣyate dhrāgayiṣyete dhrāgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrāgayitāsmi dhrāgayitāsvaḥ dhrāgayitāsmaḥ
Seconddhrāgayitāsi dhrāgayitāsthaḥ dhrāgayitāstha
Thirddhrāgayitā dhrāgayitārau dhrāgayitāraḥ

Participles

Past Passive Participle
dhrāgita m. n. dhrāgitā f.

Past Active Participle
dhrāgitavat m. n. dhrāgitavatī f.

Present Active Participle
dhrāgayat m. n. dhrāgayantī f.

Present Middle Participle
dhrāgayamāṇa m. n. dhrāgayamāṇā f.

Present Passive Participle
dhrāgyamāṇa m. n. dhrāgyamāṇā f.

Future Active Participle
dhrāgayiṣyat m. n. dhrāgayiṣyantī f.

Future Middle Participle
dhrāgayiṣyamāṇa m. n. dhrāgayiṣyamāṇā f.

Future Passive Participle
dhrāgya m. n. dhrāgyā f.

Future Passive Participle
dhrāgaṇīya m. n. dhrāgaṇīyā f.

Future Passive Participle
dhrāgayitavya m. n. dhrāgayitavyā f.

Indeclinable forms

Infinitive
dhrāgayitum

Absolutive
dhrāgayitvā

Absolutive
-dhrāgya

Periphrastic Perfect
dhrāgayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria