Declension table of ?drāghya

Deva

NeuterSingularDualPlural
Nominativedrāghyam drāghye drāghyāṇi
Vocativedrāghya drāghye drāghyāṇi
Accusativedrāghyam drāghye drāghyāṇi
Instrumentaldrāghyeṇa drāghyābhyām drāghyaiḥ
Dativedrāghyāya drāghyābhyām drāghyebhyaḥ
Ablativedrāghyāt drāghyābhyām drāghyebhyaḥ
Genitivedrāghyasya drāghyayoḥ drāghyāṇām
Locativedrāghye drāghyayoḥ drāghyeṣu

Compound drāghya -

Adverb -drāghyam -drāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria