Declension table of ?dhrāgayantī

Deva

FeminineSingularDualPlural
Nominativedhrāgayantī dhrāgayantyau dhrāgayantyaḥ
Vocativedhrāgayanti dhrāgayantyau dhrāgayantyaḥ
Accusativedhrāgayantīm dhrāgayantyau dhrāgayantīḥ
Instrumentaldhrāgayantyā dhrāgayantībhyām dhrāgayantībhiḥ
Dativedhrāgayantyai dhrāgayantībhyām dhrāgayantībhyaḥ
Ablativedhrāgayantyāḥ dhrāgayantībhyām dhrāgayantībhyaḥ
Genitivedhrāgayantyāḥ dhrāgayantyoḥ dhrāgayantīnām
Locativedhrāgayantyām dhrāgayantyoḥ dhrāgayantīṣu

Compound dhrāgayanti - dhrāgayantī -

Adverb -dhrāgayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria