Declension table of ?drāghitavyā

Deva

FeminineSingularDualPlural
Nominativedrāghitavyā drāghitavye drāghitavyāḥ
Vocativedrāghitavye drāghitavye drāghitavyāḥ
Accusativedrāghitavyām drāghitavye drāghitavyāḥ
Instrumentaldrāghitavyayā drāghitavyābhyām drāghitavyābhiḥ
Dativedrāghitavyāyai drāghitavyābhyām drāghitavyābhyaḥ
Ablativedrāghitavyāyāḥ drāghitavyābhyām drāghitavyābhyaḥ
Genitivedrāghitavyāyāḥ drāghitavyayoḥ drāghitavyānām
Locativedrāghitavyāyām drāghitavyayoḥ drāghitavyāsu

Adverb -drāghitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria