तिङन्तावली द्राघ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्राघति द्राघतः द्राघन्ति
मध्यमद्राघसि द्राघथः द्राघथ
उत्तमद्राघामि द्राघावः द्राघामः


आत्मनेपदेएकद्विबहु
प्रथमद्राघते द्राघेते द्राघन्ते
मध्यमद्राघसे द्राघेथे द्राघध्वे
उत्तमद्राघे द्राघावहे द्राघामहे


कर्मणिएकद्विबहु
प्रथमद्राघ्यते द्राघ्येते द्राघ्यन्ते
मध्यमद्राघ्यसे द्राघ्येथे द्राघ्यध्वे
उत्तमद्राघ्ये द्राघ्यावहे द्राघ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्राघत् अद्राघताम् अद्राघन्
मध्यमअद्राघः अद्राघतम् अद्राघत
उत्तमअद्राघम् अद्राघाव अद्राघाम


आत्मनेपदेएकद्विबहु
प्रथमअद्राघत अद्राघेताम् अद्राघन्त
मध्यमअद्राघथाः अद्राघेथाम् अद्राघध्वम्
उत्तमअद्राघे अद्राघावहि अद्राघामहि


कर्मणिएकद्विबहु
प्रथमअद्राघ्यत अद्राघ्येताम् अद्राघ्यन्त
मध्यमअद्राघ्यथाः अद्राघ्येथाम् अद्राघ्यध्वम्
उत्तमअद्राघ्ये अद्राघ्यावहि अद्राघ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्राघेत् द्राघेताम् द्राघेयुः
मध्यमद्राघेः द्राघेतम् द्राघेत
उत्तमद्राघेयम् द्राघेव द्राघेम


आत्मनेपदेएकद्विबहु
प्रथमद्राघेत द्राघेयाताम् द्राघेरन्
मध्यमद्राघेथाः द्राघेयाथाम् द्राघेध्वम्
उत्तमद्राघेय द्राघेवहि द्राघेमहि


कर्मणिएकद्विबहु
प्रथमद्राघ्येत द्राघ्येयाताम् द्राघ्येरन्
मध्यमद्राघ्येथाः द्राघ्येयाथाम् द्राघ्येध्वम्
उत्तमद्राघ्येय द्राघ्येवहि द्राघ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्राघतु द्राघताम् द्राघन्तु
मध्यमद्राघ द्राघतम् द्राघत
उत्तमद्राघाणि द्राघाव द्राघाम


आत्मनेपदेएकद्विबहु
प्रथमद्राघताम् द्राघेताम् द्राघन्ताम्
मध्यमद्राघस्व द्राघेथाम् द्राघध्वम्
उत्तमद्राघै द्राघावहै द्राघामहै


कर्मणिएकद्विबहु
प्रथमद्राघ्यताम् द्राघ्येताम् द्राघ्यन्ताम्
मध्यमद्राघ्यस्व द्राघ्येथाम् द्राघ्यध्वम्
उत्तमद्राघ्यै द्राघ्यावहै द्राघ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्राघिष्यति द्राघिष्यतः द्राघिष्यन्ति
मध्यमद्राघिष्यसि द्राघिष्यथः द्राघिष्यथ
उत्तमद्राघिष्यामि द्राघिष्यावः द्राघिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्राघिष्यते द्राघिष्येते द्राघिष्यन्ते
मध्यमद्राघिष्यसे द्राघिष्येथे द्राघिष्यध्वे
उत्तमद्राघिष्ये द्राघिष्यावहे द्राघिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्राघिता द्राघितारौ द्राघितारः
मध्यमद्राघितासि द्राघितास्थः द्राघितास्थ
उत्तमद्राघितास्मि द्राघितास्वः द्राघितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदद्राघ दद्राघतुः दद्राघुः
मध्यमदद्राघिथ दद्राघथुः दद्राघ
उत्तमदद्राघ दद्राघिव दद्राघिम


आत्मनेपदेएकद्विबहु
प्रथमदद्राघे दद्राघाते दद्राघिरे
मध्यमदद्राघिषे दद्राघाथे दद्राघिध्वे
उत्तमदद्राघे दद्राघिवहे दद्राघिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्राघ्यात् द्राघ्यास्ताम् द्राघ्यासुः
मध्यमद्राघ्याः द्राघ्यास्तम् द्राघ्यास्त
उत्तमद्राघ्यासम् द्राघ्यास्व द्राघ्यास्म

कृदन्त

क्त
द्राग्ध m. n. द्राग्धा f.

क्तवतु
द्राग्धवत् m. n. द्राग्धवती f.

शतृ
द्राघत् m. n. द्राघन्ती f.

शानच्
द्राघमाण m. n. द्राघमाणा f.

शानच् कर्मणि
द्राघ्यमाण m. n. द्राघ्यमाणा f.

लुडादेश पर
द्राघिष्यत् m. n. द्राघिष्यन्ती f.

लुडादेश आत्म
द्राघिष्यमाण m. n. द्राघिष्यमाणा f.

तव्य
द्राघितव्य m. n. द्राघितव्या f.

यत्
द्राघ्य m. n. द्राघ्या f.

अनीयर्
द्राघणीय m. n. द्राघणीया f.

लिडादेश पर
दद्राघ्वस् m. n. दद्राघुषी f.

लिडादेश आत्म
दद्राघाण m. n. दद्राघाणा f.

अव्यय

तुमुन्
द्राघितुम्

क्त्वा
द्राग्ध्वा

ल्यप्
॰द्राघ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमध्रागयति ध्रागयतः ध्रागयन्ति
मध्यमध्रागयसि ध्रागयथः ध्रागयथ
उत्तमध्रागयामि ध्रागयावः ध्रागयामः


आत्मनेपदेएकद्विबहु
प्रथमध्रागयते ध्रागयेते ध्रागयन्ते
मध्यमध्रागयसे ध्रागयेथे ध्रागयध्वे
उत्तमध्रागये ध्रागयावहे ध्रागयामहे


कर्मणिएकद्विबहु
प्रथमध्राग्यते ध्राग्येते ध्राग्यन्ते
मध्यमध्राग्यसे ध्राग्येथे ध्राग्यध्वे
उत्तमध्राग्ये ध्राग्यावहे ध्राग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्रागयत् अध्रागयताम् अध्रागयन्
मध्यमअध्रागयः अध्रागयतम् अध्रागयत
उत्तमअध्रागयम् अध्रागयाव अध्रागयाम


आत्मनेपदेएकद्विबहु
प्रथमअध्रागयत अध्रागयेताम् अध्रागयन्त
मध्यमअध्रागयथाः अध्रागयेथाम् अध्रागयध्वम्
उत्तमअध्रागये अध्रागयावहि अध्रागयामहि


कर्मणिएकद्विबहु
प्रथमअध्राग्यत अध्राग्येताम् अध्राग्यन्त
मध्यमअध्राग्यथाः अध्राग्येथाम् अध्राग्यध्वम्
उत्तमअध्राग्ये अध्राग्यावहि अध्राग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्रागयेत् ध्रागयेताम् ध्रागयेयुः
मध्यमध्रागयेः ध्रागयेतम् ध्रागयेत
उत्तमध्रागयेयम् ध्रागयेव ध्रागयेम


आत्मनेपदेएकद्विबहु
प्रथमध्रागयेत ध्रागयेयाताम् ध्रागयेरन्
मध्यमध्रागयेथाः ध्रागयेयाथाम् ध्रागयेध्वम्
उत्तमध्रागयेय ध्रागयेवहि ध्रागयेमहि


कर्मणिएकद्विबहु
प्रथमध्राग्येत ध्राग्येयाताम् ध्राग्येरन्
मध्यमध्राग्येथाः ध्राग्येयाथाम् ध्राग्येध्वम्
उत्तमध्राग्येय ध्राग्येवहि ध्राग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्रागयतु ध्रागयताम् ध्रागयन्तु
मध्यमध्रागय ध्रागयतम् ध्रागयत
उत्तमध्रागयाणि ध्रागयाव ध्रागयाम


आत्मनेपदेएकद्विबहु
प्रथमध्रागयताम् ध्रागयेताम् ध्रागयन्ताम्
मध्यमध्रागयस्व ध्रागयेथाम् ध्रागयध्वम्
उत्तमध्रागयै ध्रागयावहै ध्रागयामहै


कर्मणिएकद्विबहु
प्रथमध्राग्यताम् ध्राग्येताम् ध्राग्यन्ताम्
मध्यमध्राग्यस्व ध्राग्येथाम् ध्राग्यध्वम्
उत्तमध्राग्यै ध्राग्यावहै ध्राग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्रागयिष्यति ध्रागयिष्यतः ध्रागयिष्यन्ति
मध्यमध्रागयिष्यसि ध्रागयिष्यथः ध्रागयिष्यथ
उत्तमध्रागयिष्यामि ध्रागयिष्यावः ध्रागयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्रागयिष्यते ध्रागयिष्येते ध्रागयिष्यन्ते
मध्यमध्रागयिष्यसे ध्रागयिष्येथे ध्रागयिष्यध्वे
उत्तमध्रागयिष्ये ध्रागयिष्यावहे ध्रागयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्रागयिता ध्रागयितारौ ध्रागयितारः
मध्यमध्रागयितासि ध्रागयितास्थः ध्रागयितास्थ
उत्तमध्रागयितास्मि ध्रागयितास्वः ध्रागयितास्मः

कृदन्त

क्त
ध्रागित m. n. ध्रागिता f.

क्तवतु
ध्रागितवत् m. n. ध्रागितवती f.

शतृ
ध्रागयत् m. n. ध्रागयन्ती f.

शानच्
ध्रागयमाण m. n. ध्रागयमाणा f.

शानच् कर्मणि
ध्राग्यमाण m. n. ध्राग्यमाणा f.

लुडादेश पर
ध्रागयिष्यत् m. n. ध्रागयिष्यन्ती f.

लुडादेश आत्म
ध्रागयिष्यमाण m. n. ध्रागयिष्यमाणा f.

यत्
ध्राग्य m. n. ध्राग्या f.

अनीयर्
ध्रागणीय m. n. ध्रागणीया f.

तव्य
ध्रागयितव्य m. n. ध्रागयितव्या f.

अव्यय

तुमुन्
ध्रागयितुम्

क्त्वा
ध्रागयित्वा

ल्यप्
॰ध्राग्य

लिट्
ध्रागयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria