Declension table of ?dhrāgitavat

Deva

MasculineSingularDualPlural
Nominativedhrāgitavān dhrāgitavantau dhrāgitavantaḥ
Vocativedhrāgitavan dhrāgitavantau dhrāgitavantaḥ
Accusativedhrāgitavantam dhrāgitavantau dhrāgitavataḥ
Instrumentaldhrāgitavatā dhrāgitavadbhyām dhrāgitavadbhiḥ
Dativedhrāgitavate dhrāgitavadbhyām dhrāgitavadbhyaḥ
Ablativedhrāgitavataḥ dhrāgitavadbhyām dhrāgitavadbhyaḥ
Genitivedhrāgitavataḥ dhrāgitavatoḥ dhrāgitavatām
Locativedhrāgitavati dhrāgitavatoḥ dhrāgitavatsu

Compound dhrāgitavat -

Adverb -dhrāgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria