Declension table of ?drāghiṣyantī

Deva

FeminineSingularDualPlural
Nominativedrāghiṣyantī drāghiṣyantyau drāghiṣyantyaḥ
Vocativedrāghiṣyanti drāghiṣyantyau drāghiṣyantyaḥ
Accusativedrāghiṣyantīm drāghiṣyantyau drāghiṣyantīḥ
Instrumentaldrāghiṣyantyā drāghiṣyantībhyām drāghiṣyantībhiḥ
Dativedrāghiṣyantyai drāghiṣyantībhyām drāghiṣyantībhyaḥ
Ablativedrāghiṣyantyāḥ drāghiṣyantībhyām drāghiṣyantībhyaḥ
Genitivedrāghiṣyantyāḥ drāghiṣyantyoḥ drāghiṣyantīnām
Locativedrāghiṣyantyām drāghiṣyantyoḥ drāghiṣyantīṣu

Compound drāghiṣyanti - drāghiṣyantī -

Adverb -drāghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria