Declension table of ?drāghya

Deva

MasculineSingularDualPlural
Nominativedrāghyaḥ drāghyau drāghyāḥ
Vocativedrāghya drāghyau drāghyāḥ
Accusativedrāghyam drāghyau drāghyān
Instrumentaldrāghyeṇa drāghyābhyām drāghyaiḥ drāghyebhiḥ
Dativedrāghyāya drāghyābhyām drāghyebhyaḥ
Ablativedrāghyāt drāghyābhyām drāghyebhyaḥ
Genitivedrāghyasya drāghyayoḥ drāghyāṇām
Locativedrāghye drāghyayoḥ drāghyeṣu

Compound drāghya -

Adverb -drāghyam -drāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria