Declension table of ?dadrāghāṇa

Deva

NeuterSingularDualPlural
Nominativedadrāghāṇam dadrāghāṇe dadrāghāṇāni
Vocativedadrāghāṇa dadrāghāṇe dadrāghāṇāni
Accusativedadrāghāṇam dadrāghāṇe dadrāghāṇāni
Instrumentaldadrāghāṇena dadrāghāṇābhyām dadrāghāṇaiḥ
Dativedadrāghāṇāya dadrāghāṇābhyām dadrāghāṇebhyaḥ
Ablativedadrāghāṇāt dadrāghāṇābhyām dadrāghāṇebhyaḥ
Genitivedadrāghāṇasya dadrāghāṇayoḥ dadrāghāṇānām
Locativedadrāghāṇe dadrāghāṇayoḥ dadrāghāṇeṣu

Compound dadrāghāṇa -

Adverb -dadrāghāṇam -dadrāghāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria