Declension table of ?drāghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāghiṣyamāṇā drāghiṣyamāṇe drāghiṣyamāṇāḥ
Vocativedrāghiṣyamāṇe drāghiṣyamāṇe drāghiṣyamāṇāḥ
Accusativedrāghiṣyamāṇām drāghiṣyamāṇe drāghiṣyamāṇāḥ
Instrumentaldrāghiṣyamāṇayā drāghiṣyamāṇābhyām drāghiṣyamāṇābhiḥ
Dativedrāghiṣyamāṇāyai drāghiṣyamāṇābhyām drāghiṣyamāṇābhyaḥ
Ablativedrāghiṣyamāṇāyāḥ drāghiṣyamāṇābhyām drāghiṣyamāṇābhyaḥ
Genitivedrāghiṣyamāṇāyāḥ drāghiṣyamāṇayoḥ drāghiṣyamāṇānām
Locativedrāghiṣyamāṇāyām drāghiṣyamāṇayoḥ drāghiṣyamāṇāsu

Adverb -drāghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria