Declension table of ?drāghiṣyat

Deva

MasculineSingularDualPlural
Nominativedrāghiṣyan drāghiṣyantau drāghiṣyantaḥ
Vocativedrāghiṣyan drāghiṣyantau drāghiṣyantaḥ
Accusativedrāghiṣyantam drāghiṣyantau drāghiṣyataḥ
Instrumentaldrāghiṣyatā drāghiṣyadbhyām drāghiṣyadbhiḥ
Dativedrāghiṣyate drāghiṣyadbhyām drāghiṣyadbhyaḥ
Ablativedrāghiṣyataḥ drāghiṣyadbhyām drāghiṣyadbhyaḥ
Genitivedrāghiṣyataḥ drāghiṣyatoḥ drāghiṣyatām
Locativedrāghiṣyati drāghiṣyatoḥ drāghiṣyatsu

Compound drāghiṣyat -

Adverb -drāghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria