Declension table of ?dhrāgya

Deva

NeuterSingularDualPlural
Nominativedhrāgyam dhrāgye dhrāgyāṇi
Vocativedhrāgya dhrāgye dhrāgyāṇi
Accusativedhrāgyam dhrāgye dhrāgyāṇi
Instrumentaldhrāgyeṇa dhrāgyābhyām dhrāgyaiḥ
Dativedhrāgyāya dhrāgyābhyām dhrāgyebhyaḥ
Ablativedhrāgyāt dhrāgyābhyām dhrāgyebhyaḥ
Genitivedhrāgyasya dhrāgyayoḥ dhrāgyāṇām
Locativedhrāgye dhrāgyayoḥ dhrāgyeṣu

Compound dhrāgya -

Adverb -dhrāgyam -dhrāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria