Declension table of ?dhrāgayitavya

Deva

NeuterSingularDualPlural
Nominativedhrāgayitavyam dhrāgayitavye dhrāgayitavyāni
Vocativedhrāgayitavya dhrāgayitavye dhrāgayitavyāni
Accusativedhrāgayitavyam dhrāgayitavye dhrāgayitavyāni
Instrumentaldhrāgayitavyena dhrāgayitavyābhyām dhrāgayitavyaiḥ
Dativedhrāgayitavyāya dhrāgayitavyābhyām dhrāgayitavyebhyaḥ
Ablativedhrāgayitavyāt dhrāgayitavyābhyām dhrāgayitavyebhyaḥ
Genitivedhrāgayitavyasya dhrāgayitavyayoḥ dhrāgayitavyānām
Locativedhrāgayitavye dhrāgayitavyayoḥ dhrāgayitavyeṣu

Compound dhrāgayitavya -

Adverb -dhrāgayitavyam -dhrāgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria