Declension table of ?dhrāgyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhrāgyamāṇaḥ dhrāgyamāṇau dhrāgyamāṇāḥ
Vocativedhrāgyamāṇa dhrāgyamāṇau dhrāgyamāṇāḥ
Accusativedhrāgyamāṇam dhrāgyamāṇau dhrāgyamāṇān
Instrumentaldhrāgyamāṇena dhrāgyamāṇābhyām dhrāgyamāṇaiḥ dhrāgyamāṇebhiḥ
Dativedhrāgyamāṇāya dhrāgyamāṇābhyām dhrāgyamāṇebhyaḥ
Ablativedhrāgyamāṇāt dhrāgyamāṇābhyām dhrāgyamāṇebhyaḥ
Genitivedhrāgyamāṇasya dhrāgyamāṇayoḥ dhrāgyamāṇānām
Locativedhrāgyamāṇe dhrāgyamāṇayoḥ dhrāgyamāṇeṣu

Compound dhrāgyamāṇa -

Adverb -dhrāgyamāṇam -dhrāgyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria