Declension table of ?dhrāgayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhrāgayiṣyamāṇā dhrāgayiṣyamāṇe dhrāgayiṣyamāṇāḥ
Vocativedhrāgayiṣyamāṇe dhrāgayiṣyamāṇe dhrāgayiṣyamāṇāḥ
Accusativedhrāgayiṣyamāṇām dhrāgayiṣyamāṇe dhrāgayiṣyamāṇāḥ
Instrumentaldhrāgayiṣyamāṇayā dhrāgayiṣyamāṇābhyām dhrāgayiṣyamāṇābhiḥ
Dativedhrāgayiṣyamāṇāyai dhrāgayiṣyamāṇābhyām dhrāgayiṣyamāṇābhyaḥ
Ablativedhrāgayiṣyamāṇāyāḥ dhrāgayiṣyamāṇābhyām dhrāgayiṣyamāṇābhyaḥ
Genitivedhrāgayiṣyamāṇāyāḥ dhrāgayiṣyamāṇayoḥ dhrāgayiṣyamāṇānām
Locativedhrāgayiṣyamāṇāyām dhrāgayiṣyamāṇayoḥ dhrāgayiṣyamāṇāsu

Adverb -dhrāgayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria