Declension table of ?dhrāgayitavyā

Deva

FeminineSingularDualPlural
Nominativedhrāgayitavyā dhrāgayitavye dhrāgayitavyāḥ
Vocativedhrāgayitavye dhrāgayitavye dhrāgayitavyāḥ
Accusativedhrāgayitavyām dhrāgayitavye dhrāgayitavyāḥ
Instrumentaldhrāgayitavyayā dhrāgayitavyābhyām dhrāgayitavyābhiḥ
Dativedhrāgayitavyāyai dhrāgayitavyābhyām dhrāgayitavyābhyaḥ
Ablativedhrāgayitavyāyāḥ dhrāgayitavyābhyām dhrāgayitavyābhyaḥ
Genitivedhrāgayitavyāyāḥ dhrāgayitavyayoḥ dhrāgayitavyānām
Locativedhrāgayitavyāyām dhrāgayitavyayoḥ dhrāgayitavyāsu

Adverb -dhrāgayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria