Declension table of ?drāghantī

Deva

FeminineSingularDualPlural
Nominativedrāghantī drāghantyau drāghantyaḥ
Vocativedrāghanti drāghantyau drāghantyaḥ
Accusativedrāghantīm drāghantyau drāghantīḥ
Instrumentaldrāghantyā drāghantībhyām drāghantībhiḥ
Dativedrāghantyai drāghantībhyām drāghantībhyaḥ
Ablativedrāghantyāḥ drāghantībhyām drāghantībhyaḥ
Genitivedrāghantyāḥ drāghantyoḥ drāghantīnām
Locativedrāghantyām drāghantyoḥ drāghantīṣu

Compound drāghanti - drāghantī -

Adverb -drāghanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria