Declension table of ?dhrāgyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhrāgyamāṇā dhrāgyamāṇe dhrāgyamāṇāḥ
Vocativedhrāgyamāṇe dhrāgyamāṇe dhrāgyamāṇāḥ
Accusativedhrāgyamāṇām dhrāgyamāṇe dhrāgyamāṇāḥ
Instrumentaldhrāgyamāṇayā dhrāgyamāṇābhyām dhrāgyamāṇābhiḥ
Dativedhrāgyamāṇāyai dhrāgyamāṇābhyām dhrāgyamāṇābhyaḥ
Ablativedhrāgyamāṇāyāḥ dhrāgyamāṇābhyām dhrāgyamāṇābhyaḥ
Genitivedhrāgyamāṇāyāḥ dhrāgyamāṇayoḥ dhrāgyamāṇānām
Locativedhrāgyamāṇāyām dhrāgyamāṇayoḥ dhrāgyamāṇāsu

Adverb -dhrāgyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria