Declension table of ?drāgdhavat

Deva

NeuterSingularDualPlural
Nominativedrāgdhavat drāgdhavantī drāgdhavatī drāgdhavanti
Vocativedrāgdhavat drāgdhavantī drāgdhavatī drāgdhavanti
Accusativedrāgdhavat drāgdhavantī drāgdhavatī drāgdhavanti
Instrumentaldrāgdhavatā drāgdhavadbhyām drāgdhavadbhiḥ
Dativedrāgdhavate drāgdhavadbhyām drāgdhavadbhyaḥ
Ablativedrāgdhavataḥ drāgdhavadbhyām drāgdhavadbhyaḥ
Genitivedrāgdhavataḥ drāgdhavatoḥ drāgdhavatām
Locativedrāgdhavati drāgdhavatoḥ drāgdhavatsu

Adverb -drāgdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria