Declension table of ?dhrāgayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhrāgayiṣyantī dhrāgayiṣyantyau dhrāgayiṣyantyaḥ
Vocativedhrāgayiṣyanti dhrāgayiṣyantyau dhrāgayiṣyantyaḥ
Accusativedhrāgayiṣyantīm dhrāgayiṣyantyau dhrāgayiṣyantīḥ
Instrumentaldhrāgayiṣyantyā dhrāgayiṣyantībhyām dhrāgayiṣyantībhiḥ
Dativedhrāgayiṣyantyai dhrāgayiṣyantībhyām dhrāgayiṣyantībhyaḥ
Ablativedhrāgayiṣyantyāḥ dhrāgayiṣyantībhyām dhrāgayiṣyantībhyaḥ
Genitivedhrāgayiṣyantyāḥ dhrāgayiṣyantyoḥ dhrāgayiṣyantīnām
Locativedhrāgayiṣyantyām dhrāgayiṣyantyoḥ dhrāgayiṣyantīṣu

Compound dhrāgayiṣyanti - dhrāgayiṣyantī -

Adverb -dhrāgayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria