Declension table of ?drāghaṇīya

Deva

MasculineSingularDualPlural
Nominativedrāghaṇīyaḥ drāghaṇīyau drāghaṇīyāḥ
Vocativedrāghaṇīya drāghaṇīyau drāghaṇīyāḥ
Accusativedrāghaṇīyam drāghaṇīyau drāghaṇīyān
Instrumentaldrāghaṇīyena drāghaṇīyābhyām drāghaṇīyaiḥ drāghaṇīyebhiḥ
Dativedrāghaṇīyāya drāghaṇīyābhyām drāghaṇīyebhyaḥ
Ablativedrāghaṇīyāt drāghaṇīyābhyām drāghaṇīyebhyaḥ
Genitivedrāghaṇīyasya drāghaṇīyayoḥ drāghaṇīyānām
Locativedrāghaṇīye drāghaṇīyayoḥ drāghaṇīyeṣu

Compound drāghaṇīya -

Adverb -drāghaṇīyam -drāghaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria