Declension table of ?dhrāgita

Deva

NeuterSingularDualPlural
Nominativedhrāgitam dhrāgite dhrāgitāni
Vocativedhrāgita dhrāgite dhrāgitāni
Accusativedhrāgitam dhrāgite dhrāgitāni
Instrumentaldhrāgitena dhrāgitābhyām dhrāgitaiḥ
Dativedhrāgitāya dhrāgitābhyām dhrāgitebhyaḥ
Ablativedhrāgitāt dhrāgitābhyām dhrāgitebhyaḥ
Genitivedhrāgitasya dhrāgitayoḥ dhrāgitānām
Locativedhrāgite dhrāgitayoḥ dhrāgiteṣu

Compound dhrāgita -

Adverb -dhrāgitam -dhrāgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria