Declension table of ?dhrāgyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhrāgyamāṇam dhrāgyamāṇe dhrāgyamāṇāni
Vocativedhrāgyamāṇa dhrāgyamāṇe dhrāgyamāṇāni
Accusativedhrāgyamāṇam dhrāgyamāṇe dhrāgyamāṇāni
Instrumentaldhrāgyamāṇena dhrāgyamāṇābhyām dhrāgyamāṇaiḥ
Dativedhrāgyamāṇāya dhrāgyamāṇābhyām dhrāgyamāṇebhyaḥ
Ablativedhrāgyamāṇāt dhrāgyamāṇābhyām dhrāgyamāṇebhyaḥ
Genitivedhrāgyamāṇasya dhrāgyamāṇayoḥ dhrāgyamāṇānām
Locativedhrāgyamāṇe dhrāgyamāṇayoḥ dhrāgyamāṇeṣu

Compound dhrāgyamāṇa -

Adverb -dhrāgyamāṇam -dhrāgyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria