Declension table of ?drāghitavya

Deva

NeuterSingularDualPlural
Nominativedrāghitavyam drāghitavye drāghitavyāni
Vocativedrāghitavya drāghitavye drāghitavyāni
Accusativedrāghitavyam drāghitavye drāghitavyāni
Instrumentaldrāghitavyena drāghitavyābhyām drāghitavyaiḥ
Dativedrāghitavyāya drāghitavyābhyām drāghitavyebhyaḥ
Ablativedrāghitavyāt drāghitavyābhyām drāghitavyebhyaḥ
Genitivedrāghitavyasya drāghitavyayoḥ drāghitavyānām
Locativedrāghitavye drāghitavyayoḥ drāghitavyeṣu

Compound drāghitavya -

Adverb -drāghitavyam -drāghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria