Declension table of ?dadrāghāṇā

Deva

FeminineSingularDualPlural
Nominativedadrāghāṇā dadrāghāṇe dadrāghāṇāḥ
Vocativedadrāghāṇe dadrāghāṇe dadrāghāṇāḥ
Accusativedadrāghāṇām dadrāghāṇe dadrāghāṇāḥ
Instrumentaldadrāghāṇayā dadrāghāṇābhyām dadrāghāṇābhiḥ
Dativedadrāghāṇāyai dadrāghāṇābhyām dadrāghāṇābhyaḥ
Ablativedadrāghāṇāyāḥ dadrāghāṇābhyām dadrāghāṇābhyaḥ
Genitivedadrāghāṇāyāḥ dadrāghāṇayoḥ dadrāghāṇānām
Locativedadrāghāṇāyām dadrāghāṇayoḥ dadrāghāṇāsu

Adverb -dadrāghāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria