Declension table of ?dhrāgayamāṇa

Deva

MasculineSingularDualPlural
Nominativedhrāgayamāṇaḥ dhrāgayamāṇau dhrāgayamāṇāḥ
Vocativedhrāgayamāṇa dhrāgayamāṇau dhrāgayamāṇāḥ
Accusativedhrāgayamāṇam dhrāgayamāṇau dhrāgayamāṇān
Instrumentaldhrāgayamāṇena dhrāgayamāṇābhyām dhrāgayamāṇaiḥ dhrāgayamāṇebhiḥ
Dativedhrāgayamāṇāya dhrāgayamāṇābhyām dhrāgayamāṇebhyaḥ
Ablativedhrāgayamāṇāt dhrāgayamāṇābhyām dhrāgayamāṇebhyaḥ
Genitivedhrāgayamāṇasya dhrāgayamāṇayoḥ dhrāgayamāṇānām
Locativedhrāgayamāṇe dhrāgayamāṇayoḥ dhrāgayamāṇeṣu

Compound dhrāgayamāṇa -

Adverb -dhrāgayamāṇam -dhrāgayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria