Declension table of ?dhrāgaṇīya

Deva

NeuterSingularDualPlural
Nominativedhrāgaṇīyam dhrāgaṇīye dhrāgaṇīyāni
Vocativedhrāgaṇīya dhrāgaṇīye dhrāgaṇīyāni
Accusativedhrāgaṇīyam dhrāgaṇīye dhrāgaṇīyāni
Instrumentaldhrāgaṇīyena dhrāgaṇīyābhyām dhrāgaṇīyaiḥ
Dativedhrāgaṇīyāya dhrāgaṇīyābhyām dhrāgaṇīyebhyaḥ
Ablativedhrāgaṇīyāt dhrāgaṇīyābhyām dhrāgaṇīyebhyaḥ
Genitivedhrāgaṇīyasya dhrāgaṇīyayoḥ dhrāgaṇīyānām
Locativedhrāgaṇīye dhrāgaṇīyayoḥ dhrāgaṇīyeṣu

Compound dhrāgaṇīya -

Adverb -dhrāgaṇīyam -dhrāgaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria