Declension table of ?dadrāghvas

Deva

MasculineSingularDualPlural
Nominativedadrāghvān dadrāghvāṃsau dadrāghvāṃsaḥ
Vocativedadrāghvan dadrāghvāṃsau dadrāghvāṃsaḥ
Accusativedadrāghvāṃsam dadrāghvāṃsau dadrāghuṣaḥ
Instrumentaldadrāghuṣā dadrāghvadbhyām dadrāghvadbhiḥ
Dativedadrāghuṣe dadrāghvadbhyām dadrāghvadbhyaḥ
Ablativedadrāghuṣaḥ dadrāghvadbhyām dadrāghvadbhyaḥ
Genitivedadrāghuṣaḥ dadrāghuṣoḥ dadrāghuṣām
Locativedadrāghuṣi dadrāghuṣoḥ dadrāghvatsu

Compound dadrāghvat -

Adverb -dadrāghvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria