Declension table of ?dhrāgayitavya

Deva

MasculineSingularDualPlural
Nominativedhrāgayitavyaḥ dhrāgayitavyau dhrāgayitavyāḥ
Vocativedhrāgayitavya dhrāgayitavyau dhrāgayitavyāḥ
Accusativedhrāgayitavyam dhrāgayitavyau dhrāgayitavyān
Instrumentaldhrāgayitavyena dhrāgayitavyābhyām dhrāgayitavyaiḥ dhrāgayitavyebhiḥ
Dativedhrāgayitavyāya dhrāgayitavyābhyām dhrāgayitavyebhyaḥ
Ablativedhrāgayitavyāt dhrāgayitavyābhyām dhrāgayitavyebhyaḥ
Genitivedhrāgayitavyasya dhrāgayitavyayoḥ dhrāgayitavyānām
Locativedhrāgayitavye dhrāgayitavyayoḥ dhrāgayitavyeṣu

Compound dhrāgayitavya -

Adverb -dhrāgayitavyam -dhrāgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria