Conjugation tables of dhṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhṛṣṇomi dhṛṣṇuvaḥ dhṛṣṇumaḥ
Seconddhṛṣṇoṣi dhṛṣṇuthaḥ dhṛṣṇutha
Thirddhṛṣṇoti dhṛṣṇutaḥ dhṛṣṇuvanti


PassiveSingularDualPlural
Firstdhṛṣye dhṛṣyāvahe dhṛṣyāmahe
Seconddhṛṣyase dhṛṣyethe dhṛṣyadhve
Thirddhṛṣyate dhṛṣyete dhṛṣyante


Imperfect

ActiveSingularDualPlural
Firstadhṛṣṇavam adhṛṣṇuva adhṛṣṇuma
Secondadhṛṣṇoḥ adhṛṣṇutam adhṛṣṇuta
Thirdadhṛṣṇot adhṛṣṇutām adhṛṣṇuvan


PassiveSingularDualPlural
Firstadhṛṣye adhṛṣyāvahi adhṛṣyāmahi
Secondadhṛṣyathāḥ adhṛṣyethām adhṛṣyadhvam
Thirdadhṛṣyata adhṛṣyetām adhṛṣyanta


Optative

ActiveSingularDualPlural
Firstdhṛṣṇuyām dhṛṣṇuyāva dhṛṣṇuyāma
Seconddhṛṣṇuyāḥ dhṛṣṇuyātam dhṛṣṇuyāta
Thirddhṛṣṇuyāt dhṛṣṇuyātām dhṛṣṇuyuḥ


PassiveSingularDualPlural
Firstdhṛṣyeya dhṛṣyevahi dhṛṣyemahi
Seconddhṛṣyethāḥ dhṛṣyeyāthām dhṛṣyedhvam
Thirddhṛṣyeta dhṛṣyeyātām dhṛṣyeran


Imperative

ActiveSingularDualPlural
Firstdhṛṣṇavāni dhṛṣṇavāva dhṛṣṇavāma
Seconddhṛṣṇuhi dhṛṣṇutam dhṛṣṇuta
Thirddhṛṣṇotu dhṛṣṇutām dhṛṣṇuvantu


PassiveSingularDualPlural
Firstdhṛṣyai dhṛṣyāvahai dhṛṣyāmahai
Seconddhṛṣyasva dhṛṣyethām dhṛṣyadhvam
Thirddhṛṣyatām dhṛṣyetām dhṛṣyantām


Future

ActiveSingularDualPlural
Firstdharṣiṣyāmi dharṣiṣyāvaḥ dharṣiṣyāmaḥ
Seconddharṣiṣyasi dharṣiṣyathaḥ dharṣiṣyatha
Thirddharṣiṣyati dharṣiṣyataḥ dharṣiṣyanti


MiddleSingularDualPlural
Firstdharṣiṣye dharṣiṣyāvahe dharṣiṣyāmahe
Seconddharṣiṣyase dharṣiṣyethe dharṣiṣyadhve
Thirddharṣiṣyate dharṣiṣyete dharṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdharṣitāsmi dharṣitāsvaḥ dharṣitāsmaḥ
Seconddharṣitāsi dharṣitāsthaḥ dharṣitāstha
Thirddharṣitā dharṣitārau dharṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadharṣa dadhṛṣiva dadhṛṣima
Seconddadharṣitha dadhṛṣathuḥ dadhṛṣa
Thirddadharṣa dadhṛṣatuḥ dadhṛṣuḥ


MiddleSingularDualPlural
Firstdadhṛṣe dadhṛṣivahe dadhṛṣimahe
Seconddadhṛṣiṣe dadhṛṣāthe dadhṛṣidhve
Thirddadhṛṣe dadhṛṣāte dadhṛṣire


Benedictive

ActiveSingularDualPlural
Firstdhṛṣyāsam dhṛṣyāsva dhṛṣyāsma
Seconddhṛṣyāḥ dhṛṣyāstam dhṛṣyāsta
Thirddhṛṣyāt dhṛṣyāstām dhṛṣyāsuḥ

Participles

Past Passive Participle
dharṣita m. n. dharṣitā f.

Past Passive Participle
dhṛṣṭa m. n. dhṛṣṭā f.

Past Active Participle
dhṛṣṭavat m. n. dhṛṣṭavatī f.

Past Active Participle
dharṣitavat m. n. dharṣitavatī f.

Present Active Participle
dhṛṣṇuvat m. n. dhṛṣṇuvatī f.

Present Passive Participle
dhṛṣyamāṇa m. n. dhṛṣyamāṇā f.

Future Active Participle
dharṣiṣyat m. n. dharṣiṣyantī f.

Future Middle Participle
dharṣiṣyamāṇa m. n. dharṣiṣyamāṇā f.

Future Passive Participle
dharṣitavya m. n. dharṣitavyā f.

Future Passive Participle
dhṛṣya m. n. dhṛṣyā f.

Future Passive Participle
dharṣaṇīya m. n. dharṣaṇīyā f.

Perfect Active Participle
dadhṛṣvas m. n. dadhṛṣuṣī f.

Perfect Middle Participle
dadhṛṣāṇa m. n. dadhṛṣāṇā f.

Indeclinable forms

Infinitive
dharṣitum

Absolutive
dharṣitvā

Absolutive
-dhṛṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdharṣayāmi dharṣayāvaḥ dharṣayāmaḥ
Seconddharṣayasi dharṣayathaḥ dharṣayatha
Thirddharṣayati dharṣayataḥ dharṣayanti


MiddleSingularDualPlural
Firstdharṣaye dharṣayāvahe dharṣayāmahe
Seconddharṣayase dharṣayethe dharṣayadhve
Thirddharṣayate dharṣayete dharṣayante


PassiveSingularDualPlural
Firstdharṣye dharṣyāvahe dharṣyāmahe
Seconddharṣyase dharṣyethe dharṣyadhve
Thirddharṣyate dharṣyete dharṣyante


Imperfect

ActiveSingularDualPlural
Firstadharṣayam adharṣayāva adharṣayāma
Secondadharṣayaḥ adharṣayatam adharṣayata
Thirdadharṣayat adharṣayatām adharṣayan


MiddleSingularDualPlural
Firstadharṣaye adharṣayāvahi adharṣayāmahi
Secondadharṣayathāḥ adharṣayethām adharṣayadhvam
Thirdadharṣayata adharṣayetām adharṣayanta


PassiveSingularDualPlural
Firstadharṣye adharṣyāvahi adharṣyāmahi
Secondadharṣyathāḥ adharṣyethām adharṣyadhvam
Thirdadharṣyata adharṣyetām adharṣyanta


Optative

ActiveSingularDualPlural
Firstdharṣayeyam dharṣayeva dharṣayema
Seconddharṣayeḥ dharṣayetam dharṣayeta
Thirddharṣayet dharṣayetām dharṣayeyuḥ


MiddleSingularDualPlural
Firstdharṣayeya dharṣayevahi dharṣayemahi
Seconddharṣayethāḥ dharṣayeyāthām dharṣayedhvam
Thirddharṣayeta dharṣayeyātām dharṣayeran


PassiveSingularDualPlural
Firstdharṣyeya dharṣyevahi dharṣyemahi
Seconddharṣyethāḥ dharṣyeyāthām dharṣyedhvam
Thirddharṣyeta dharṣyeyātām dharṣyeran


Imperative

ActiveSingularDualPlural
Firstdharṣayāṇi dharṣayāva dharṣayāma
Seconddharṣaya dharṣayatam dharṣayata
Thirddharṣayatu dharṣayatām dharṣayantu


MiddleSingularDualPlural
Firstdharṣayai dharṣayāvahai dharṣayāmahai
Seconddharṣayasva dharṣayethām dharṣayadhvam
Thirddharṣayatām dharṣayetām dharṣayantām


PassiveSingularDualPlural
Firstdharṣyai dharṣyāvahai dharṣyāmahai
Seconddharṣyasva dharṣyethām dharṣyadhvam
Thirddharṣyatām dharṣyetām dharṣyantām


Future

ActiveSingularDualPlural
Firstdharṣayiṣyāmi dharṣayiṣyāvaḥ dharṣayiṣyāmaḥ
Seconddharṣayiṣyasi dharṣayiṣyathaḥ dharṣayiṣyatha
Thirddharṣayiṣyati dharṣayiṣyataḥ dharṣayiṣyanti


MiddleSingularDualPlural
Firstdharṣayiṣye dharṣayiṣyāvahe dharṣayiṣyāmahe
Seconddharṣayiṣyase dharṣayiṣyethe dharṣayiṣyadhve
Thirddharṣayiṣyate dharṣayiṣyete dharṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdharṣayitāsmi dharṣayitāsvaḥ dharṣayitāsmaḥ
Seconddharṣayitāsi dharṣayitāsthaḥ dharṣayitāstha
Thirddharṣayitā dharṣayitārau dharṣayitāraḥ

Participles

Past Passive Participle
dharṣita m. n. dharṣitā f.

Past Active Participle
dharṣitavat m. n. dharṣitavatī f.

Present Active Participle
dharṣayat m. n. dharṣayantī f.

Present Middle Participle
dharṣayamāṇa m. n. dharṣayamāṇā f.

Present Passive Participle
dharṣyamāṇa m. n. dharṣyamāṇā f.

Future Active Participle
dharṣayiṣyat m. n. dharṣayiṣyantī f.

Future Middle Participle
dharṣayiṣyamāṇa m. n. dharṣayiṣyamāṇā f.

Future Passive Participle
dharṣya m. n. dharṣyā f.

Future Passive Participle
dharṣaṇīya m. n. dharṣaṇīyā f.

Future Passive Participle
dharṣayitavya m. n. dharṣayitavyā f.

Indeclinable forms

Infinitive
dharṣayitum

Absolutive
dharṣayitvā

Absolutive
-dharṣya

Periphrastic Perfect
dharṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria