Declension table of ?dharṣayat

Deva

MasculineSingularDualPlural
Nominativedharṣayan dharṣayantau dharṣayantaḥ
Vocativedharṣayan dharṣayantau dharṣayantaḥ
Accusativedharṣayantam dharṣayantau dharṣayataḥ
Instrumentaldharṣayatā dharṣayadbhyām dharṣayadbhiḥ
Dativedharṣayate dharṣayadbhyām dharṣayadbhyaḥ
Ablativedharṣayataḥ dharṣayadbhyām dharṣayadbhyaḥ
Genitivedharṣayataḥ dharṣayatoḥ dharṣayatām
Locativedharṣayati dharṣayatoḥ dharṣayatsu

Compound dharṣayat -

Adverb -dharṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria