Declension table of ?dharṣitavya

Deva

NeuterSingularDualPlural
Nominativedharṣitavyam dharṣitavye dharṣitavyāni
Vocativedharṣitavya dharṣitavye dharṣitavyāni
Accusativedharṣitavyam dharṣitavye dharṣitavyāni
Instrumentaldharṣitavyena dharṣitavyābhyām dharṣitavyaiḥ
Dativedharṣitavyāya dharṣitavyābhyām dharṣitavyebhyaḥ
Ablativedharṣitavyāt dharṣitavyābhyām dharṣitavyebhyaḥ
Genitivedharṣitavyasya dharṣitavyayoḥ dharṣitavyānām
Locativedharṣitavye dharṣitavyayoḥ dharṣitavyeṣu

Compound dharṣitavya -

Adverb -dharṣitavyam -dharṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria