Declension table of ?dhṛṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhṛṣyamāṇaḥ dhṛṣyamāṇau dhṛṣyamāṇāḥ
Vocativedhṛṣyamāṇa dhṛṣyamāṇau dhṛṣyamāṇāḥ
Accusativedhṛṣyamāṇam dhṛṣyamāṇau dhṛṣyamāṇān
Instrumentaldhṛṣyamāṇena dhṛṣyamāṇābhyām dhṛṣyamāṇaiḥ dhṛṣyamāṇebhiḥ
Dativedhṛṣyamāṇāya dhṛṣyamāṇābhyām dhṛṣyamāṇebhyaḥ
Ablativedhṛṣyamāṇāt dhṛṣyamāṇābhyām dhṛṣyamāṇebhyaḥ
Genitivedhṛṣyamāṇasya dhṛṣyamāṇayoḥ dhṛṣyamāṇānām
Locativedhṛṣyamāṇe dhṛṣyamāṇayoḥ dhṛṣyamāṇeṣu

Compound dhṛṣyamāṇa -

Adverb -dhṛṣyamāṇam -dhṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria