Declension table of ?dharṣayantī

Deva

FeminineSingularDualPlural
Nominativedharṣayantī dharṣayantyau dharṣayantyaḥ
Vocativedharṣayanti dharṣayantyau dharṣayantyaḥ
Accusativedharṣayantīm dharṣayantyau dharṣayantīḥ
Instrumentaldharṣayantyā dharṣayantībhyām dharṣayantībhiḥ
Dativedharṣayantyai dharṣayantībhyām dharṣayantībhyaḥ
Ablativedharṣayantyāḥ dharṣayantībhyām dharṣayantībhyaḥ
Genitivedharṣayantyāḥ dharṣayantyoḥ dharṣayantīnām
Locativedharṣayantyām dharṣayantyoḥ dharṣayantīṣu

Compound dharṣayanti - dharṣayantī -

Adverb -dharṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria