Declension table of ?dharṣayat

Deva

NeuterSingularDualPlural
Nominativedharṣayat dharṣayantī dharṣayatī dharṣayanti
Vocativedharṣayat dharṣayantī dharṣayatī dharṣayanti
Accusativedharṣayat dharṣayantī dharṣayatī dharṣayanti
Instrumentaldharṣayatā dharṣayadbhyām dharṣayadbhiḥ
Dativedharṣayate dharṣayadbhyām dharṣayadbhyaḥ
Ablativedharṣayataḥ dharṣayadbhyām dharṣayadbhyaḥ
Genitivedharṣayataḥ dharṣayatoḥ dharṣayatām
Locativedharṣayati dharṣayatoḥ dharṣayatsu

Adverb -dharṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria