Declension table of ?dharṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativedharṣayamāṇam dharṣayamāṇe dharṣayamāṇāni
Vocativedharṣayamāṇa dharṣayamāṇe dharṣayamāṇāni
Accusativedharṣayamāṇam dharṣayamāṇe dharṣayamāṇāni
Instrumentaldharṣayamāṇena dharṣayamāṇābhyām dharṣayamāṇaiḥ
Dativedharṣayamāṇāya dharṣayamāṇābhyām dharṣayamāṇebhyaḥ
Ablativedharṣayamāṇāt dharṣayamāṇābhyām dharṣayamāṇebhyaḥ
Genitivedharṣayamāṇasya dharṣayamāṇayoḥ dharṣayamāṇānām
Locativedharṣayamāṇe dharṣayamāṇayoḥ dharṣayamāṇeṣu

Compound dharṣayamāṇa -

Adverb -dharṣayamāṇam -dharṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria