Declension table of ?dharṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedharṣayiṣyantī dharṣayiṣyantyau dharṣayiṣyantyaḥ
Vocativedharṣayiṣyanti dharṣayiṣyantyau dharṣayiṣyantyaḥ
Accusativedharṣayiṣyantīm dharṣayiṣyantyau dharṣayiṣyantīḥ
Instrumentaldharṣayiṣyantyā dharṣayiṣyantībhyām dharṣayiṣyantībhiḥ
Dativedharṣayiṣyantyai dharṣayiṣyantībhyām dharṣayiṣyantībhyaḥ
Ablativedharṣayiṣyantyāḥ dharṣayiṣyantībhyām dharṣayiṣyantībhyaḥ
Genitivedharṣayiṣyantyāḥ dharṣayiṣyantyoḥ dharṣayiṣyantīnām
Locativedharṣayiṣyantyām dharṣayiṣyantyoḥ dharṣayiṣyantīṣu

Compound dharṣayiṣyanti - dharṣayiṣyantī -

Adverb -dharṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria