Declension table of ?dharṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedharṣayiṣyamāṇā dharṣayiṣyamāṇe dharṣayiṣyamāṇāḥ
Vocativedharṣayiṣyamāṇe dharṣayiṣyamāṇe dharṣayiṣyamāṇāḥ
Accusativedharṣayiṣyamāṇām dharṣayiṣyamāṇe dharṣayiṣyamāṇāḥ
Instrumentaldharṣayiṣyamāṇayā dharṣayiṣyamāṇābhyām dharṣayiṣyamāṇābhiḥ
Dativedharṣayiṣyamāṇāyai dharṣayiṣyamāṇābhyām dharṣayiṣyamāṇābhyaḥ
Ablativedharṣayiṣyamāṇāyāḥ dharṣayiṣyamāṇābhyām dharṣayiṣyamāṇābhyaḥ
Genitivedharṣayiṣyamāṇāyāḥ dharṣayiṣyamāṇayoḥ dharṣayiṣyamāṇānām
Locativedharṣayiṣyamāṇāyām dharṣayiṣyamāṇayoḥ dharṣayiṣyamāṇāsu

Adverb -dharṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria