Declension table of dhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativedhṛṣṭam dhṛṣṭe dhṛṣṭāni
Vocativedhṛṣṭa dhṛṣṭe dhṛṣṭāni
Accusativedhṛṣṭam dhṛṣṭe dhṛṣṭāni
Instrumentaldhṛṣṭena dhṛṣṭābhyām dhṛṣṭaiḥ
Dativedhṛṣṭāya dhṛṣṭābhyām dhṛṣṭebhyaḥ
Ablativedhṛṣṭāt dhṛṣṭābhyām dhṛṣṭebhyaḥ
Genitivedhṛṣṭasya dhṛṣṭayoḥ dhṛṣṭānām
Locativedhṛṣṭe dhṛṣṭayoḥ dhṛṣṭeṣu

Compound dhṛṣṭa -

Adverb -dhṛṣṭam -dhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria