Declension table of ?dharṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedharṣyamāṇaḥ dharṣyamāṇau dharṣyamāṇāḥ
Vocativedharṣyamāṇa dharṣyamāṇau dharṣyamāṇāḥ
Accusativedharṣyamāṇam dharṣyamāṇau dharṣyamāṇān
Instrumentaldharṣyamāṇena dharṣyamāṇābhyām dharṣyamāṇaiḥ dharṣyamāṇebhiḥ
Dativedharṣyamāṇāya dharṣyamāṇābhyām dharṣyamāṇebhyaḥ
Ablativedharṣyamāṇāt dharṣyamāṇābhyām dharṣyamāṇebhyaḥ
Genitivedharṣyamāṇasya dharṣyamāṇayoḥ dharṣyamāṇānām
Locativedharṣyamāṇe dharṣyamāṇayoḥ dharṣyamāṇeṣu

Compound dharṣyamāṇa -

Adverb -dharṣyamāṇam -dharṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria