Declension table of ?dadhṛṣāṇa

Deva

NeuterSingularDualPlural
Nominativedadhṛṣāṇam dadhṛṣāṇe dadhṛṣāṇāni
Vocativedadhṛṣāṇa dadhṛṣāṇe dadhṛṣāṇāni
Accusativedadhṛṣāṇam dadhṛṣāṇe dadhṛṣāṇāni
Instrumentaldadhṛṣāṇena dadhṛṣāṇābhyām dadhṛṣāṇaiḥ
Dativedadhṛṣāṇāya dadhṛṣāṇābhyām dadhṛṣāṇebhyaḥ
Ablativedadhṛṣāṇāt dadhṛṣāṇābhyām dadhṛṣāṇebhyaḥ
Genitivedadhṛṣāṇasya dadhṛṣāṇayoḥ dadhṛṣāṇānām
Locativedadhṛṣāṇe dadhṛṣāṇayoḥ dadhṛṣāṇeṣu

Compound dadhṛṣāṇa -

Adverb -dadhṛṣāṇam -dadhṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria