Declension table of ?dharṣitavat

Deva

MasculineSingularDualPlural
Nominativedharṣitavān dharṣitavantau dharṣitavantaḥ
Vocativedharṣitavan dharṣitavantau dharṣitavantaḥ
Accusativedharṣitavantam dharṣitavantau dharṣitavataḥ
Instrumentaldharṣitavatā dharṣitavadbhyām dharṣitavadbhiḥ
Dativedharṣitavate dharṣitavadbhyām dharṣitavadbhyaḥ
Ablativedharṣitavataḥ dharṣitavadbhyām dharṣitavadbhyaḥ
Genitivedharṣitavataḥ dharṣitavatoḥ dharṣitavatām
Locativedharṣitavati dharṣitavatoḥ dharṣitavatsu

Compound dharṣitavat -

Adverb -dharṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria