Declension table of ?dharṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativedharṣayiṣyat dharṣayiṣyantī dharṣayiṣyatī dharṣayiṣyanti
Vocativedharṣayiṣyat dharṣayiṣyantī dharṣayiṣyatī dharṣayiṣyanti
Accusativedharṣayiṣyat dharṣayiṣyantī dharṣayiṣyatī dharṣayiṣyanti
Instrumentaldharṣayiṣyatā dharṣayiṣyadbhyām dharṣayiṣyadbhiḥ
Dativedharṣayiṣyate dharṣayiṣyadbhyām dharṣayiṣyadbhyaḥ
Ablativedharṣayiṣyataḥ dharṣayiṣyadbhyām dharṣayiṣyadbhyaḥ
Genitivedharṣayiṣyataḥ dharṣayiṣyatoḥ dharṣayiṣyatām
Locativedharṣayiṣyati dharṣayiṣyatoḥ dharṣayiṣyatsu

Adverb -dharṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria