Declension table of ?dharṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedharṣyamāṇam dharṣyamāṇe dharṣyamāṇāni
Vocativedharṣyamāṇa dharṣyamāṇe dharṣyamāṇāni
Accusativedharṣyamāṇam dharṣyamāṇe dharṣyamāṇāni
Instrumentaldharṣyamāṇena dharṣyamāṇābhyām dharṣyamāṇaiḥ
Dativedharṣyamāṇāya dharṣyamāṇābhyām dharṣyamāṇebhyaḥ
Ablativedharṣyamāṇāt dharṣyamāṇābhyām dharṣyamāṇebhyaḥ
Genitivedharṣyamāṇasya dharṣyamāṇayoḥ dharṣyamāṇānām
Locativedharṣyamāṇe dharṣyamāṇayoḥ dharṣyamāṇeṣu

Compound dharṣyamāṇa -

Adverb -dharṣyamāṇam -dharṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria