Declension table of ?dhṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativedhṛṣṭavatī dhṛṣṭavatyau dhṛṣṭavatyaḥ
Vocativedhṛṣṭavati dhṛṣṭavatyau dhṛṣṭavatyaḥ
Accusativedhṛṣṭavatīm dhṛṣṭavatyau dhṛṣṭavatīḥ
Instrumentaldhṛṣṭavatyā dhṛṣṭavatībhyām dhṛṣṭavatībhiḥ
Dativedhṛṣṭavatyai dhṛṣṭavatībhyām dhṛṣṭavatībhyaḥ
Ablativedhṛṣṭavatyāḥ dhṛṣṭavatībhyām dhṛṣṭavatībhyaḥ
Genitivedhṛṣṭavatyāḥ dhṛṣṭavatyoḥ dhṛṣṭavatīnām
Locativedhṛṣṭavatyām dhṛṣṭavatyoḥ dhṛṣṭavatīṣu

Compound dhṛṣṭavati - dhṛṣṭavatī -

Adverb -dhṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria