Declension table of ?dharṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedharṣayiṣyamāṇaḥ dharṣayiṣyamāṇau dharṣayiṣyamāṇāḥ
Vocativedharṣayiṣyamāṇa dharṣayiṣyamāṇau dharṣayiṣyamāṇāḥ
Accusativedharṣayiṣyamāṇam dharṣayiṣyamāṇau dharṣayiṣyamāṇān
Instrumentaldharṣayiṣyamāṇena dharṣayiṣyamāṇābhyām dharṣayiṣyamāṇaiḥ dharṣayiṣyamāṇebhiḥ
Dativedharṣayiṣyamāṇāya dharṣayiṣyamāṇābhyām dharṣayiṣyamāṇebhyaḥ
Ablativedharṣayiṣyamāṇāt dharṣayiṣyamāṇābhyām dharṣayiṣyamāṇebhyaḥ
Genitivedharṣayiṣyamāṇasya dharṣayiṣyamāṇayoḥ dharṣayiṣyamāṇānām
Locativedharṣayiṣyamāṇe dharṣayiṣyamāṇayoḥ dharṣayiṣyamāṇeṣu

Compound dharṣayiṣyamāṇa -

Adverb -dharṣayiṣyamāṇam -dharṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria