Declension table of ?dharṣayitavyā

Deva

FeminineSingularDualPlural
Nominativedharṣayitavyā dharṣayitavye dharṣayitavyāḥ
Vocativedharṣayitavye dharṣayitavye dharṣayitavyāḥ
Accusativedharṣayitavyām dharṣayitavye dharṣayitavyāḥ
Instrumentaldharṣayitavyayā dharṣayitavyābhyām dharṣayitavyābhiḥ
Dativedharṣayitavyāyai dharṣayitavyābhyām dharṣayitavyābhyaḥ
Ablativedharṣayitavyāyāḥ dharṣayitavyābhyām dharṣayitavyābhyaḥ
Genitivedharṣayitavyāyāḥ dharṣayitavyayoḥ dharṣayitavyānām
Locativedharṣayitavyāyām dharṣayitavyayoḥ dharṣayitavyāsu

Adverb -dharṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria