Declension table of ?dhṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhṛṣyamāṇam dhṛṣyamāṇe dhṛṣyamāṇāni
Vocativedhṛṣyamāṇa dhṛṣyamāṇe dhṛṣyamāṇāni
Accusativedhṛṣyamāṇam dhṛṣyamāṇe dhṛṣyamāṇāni
Instrumentaldhṛṣyamāṇena dhṛṣyamāṇābhyām dhṛṣyamāṇaiḥ
Dativedhṛṣyamāṇāya dhṛṣyamāṇābhyām dhṛṣyamāṇebhyaḥ
Ablativedhṛṣyamāṇāt dhṛṣyamāṇābhyām dhṛṣyamāṇebhyaḥ
Genitivedhṛṣyamāṇasya dhṛṣyamāṇayoḥ dhṛṣyamāṇānām
Locativedhṛṣyamāṇe dhṛṣyamāṇayoḥ dhṛṣyamāṇeṣu

Compound dhṛṣyamāṇa -

Adverb -dhṛṣyamāṇam -dhṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria