Declension table of ?dhṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭavān dhṛṣṭavantau dhṛṣṭavantaḥ
Vocativedhṛṣṭavan dhṛṣṭavantau dhṛṣṭavantaḥ
Accusativedhṛṣṭavantam dhṛṣṭavantau dhṛṣṭavataḥ
Instrumentaldhṛṣṭavatā dhṛṣṭavadbhyām dhṛṣṭavadbhiḥ
Dativedhṛṣṭavate dhṛṣṭavadbhyām dhṛṣṭavadbhyaḥ
Ablativedhṛṣṭavataḥ dhṛṣṭavadbhyām dhṛṣṭavadbhyaḥ
Genitivedhṛṣṭavataḥ dhṛṣṭavatoḥ dhṛṣṭavatām
Locativedhṛṣṭavati dhṛṣṭavatoḥ dhṛṣṭavatsu

Compound dhṛṣṭavat -

Adverb -dhṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria