Declension table of ?dhṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhṛṣyamāṇā dhṛṣyamāṇe dhṛṣyamāṇāḥ
Vocativedhṛṣyamāṇe dhṛṣyamāṇe dhṛṣyamāṇāḥ
Accusativedhṛṣyamāṇām dhṛṣyamāṇe dhṛṣyamāṇāḥ
Instrumentaldhṛṣyamāṇayā dhṛṣyamāṇābhyām dhṛṣyamāṇābhiḥ
Dativedhṛṣyamāṇāyai dhṛṣyamāṇābhyām dhṛṣyamāṇābhyaḥ
Ablativedhṛṣyamāṇāyāḥ dhṛṣyamāṇābhyām dhṛṣyamāṇābhyaḥ
Genitivedhṛṣyamāṇāyāḥ dhṛṣyamāṇayoḥ dhṛṣyamāṇānām
Locativedhṛṣyamāṇāyām dhṛṣyamāṇayoḥ dhṛṣyamāṇāsu

Adverb -dhṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria